हिम

Wiktionary වෙතින්
මේවාත් බලන්න: ह्म, हम, සහ हामी

හින්දි[සංස්කරණය]

හින්දි විකිපීඩියාව සතුව මෙයට අදාළ ලිපියක් ඇත:
Wikipedia hi

නිරුක්තිය[සංස්කරණය]

Borrowed from සංස්කෘත हिम (himá), from Proto-Indo-Iranian *ȷ́ʰimás, from Proto-Indo-European *ǵʰimós (cold, frost).

උච්චාරණය[සංස්කරණය]

  • (Delhi Hindi) IPA(key): /ɦɪm/, [ɦɪ̃m]

නාම පදය[සංස්කරණය]

हिम (himපුරුෂ ලිංග (Urdu spelling ہم)

  1. snow, ice, frost
    अगला हिम युग कब आएगा इसका सटीक आकलन फिलहाल नहीं किया जा सका है।
    aglā him yug kab āegā iskā saṭīk āklan philhāl nahī̃ kiyā jā sakā hai.
    Currently, we cannot accurately estimate when the next ice age will arrive.
    Synonym: बर्फ़ (barf)

වරනැඟීම[සංස්කරණය]

ව්‍යුත්පන්න යෙදුම්[සංස්කරණය]

මූලාශ්‍ර[සංස්කරණය]

  • Caturvedi, Mahendra; Bhola Nath Tiwari (1970), “हिम”, in A practical Hindi-English dictionary, Delhi: National Publishing House

පාලි[සංස්කරණය]

වෙනත් ආකාර[සංස්කරණය]

නාම පදය[සංස්කරණය]

हिम නපුංසක ලිංග

  1. Devanagari script form of hima (snow)

වරනැඟීම[සංස්කරණය]

සංස්කෘත[සංස්කරණය]

වෙනත් ආකාර[සංස්කරණය]

නිරුක්තිය[සංස්කරණය]

From Proto-Indo-Aryan *źʰimás, from Proto-Indo-Iranian *ȷ́ʰimás, from Proto-Indo-European *ǵʰimós (cold, frost). Cognate with Avestan 𐬰𐬌𐬌𐬃 (ziiā̊), Ashkun žím, Kamkata-viri źím, Waigali zim, පුරාතන ග්‍රීක χεῖμα (kheîma), Hittite 𒄀𒈠𒀭 (giman), ලතින් hiems, Lithuanian žiema, Old Church Slavonic зима (zima).

උච්චාරණය[සංස්කරණය]

නාම පදය[සංස්කරණය]

हिम (himáපුරුෂ ලිංග

  1. cold, frost
  2. the cold season, winter

වරනැඟීම[සංස්කරණය]

Masculine a-stem declension of हिम (himá)
Singular Dual Plural
Nominative हिमः
himáḥ
हिमौ
himaú
हिमाः / हिमासः¹
himā́ḥ / himā́saḥ¹
Vocative हिम
híma
हिमौ
hímau
हिमाः / हिमासः¹
hímāḥ / hímāsaḥ¹
Accusative हिमम्
himám
हिमौ
himaú
हिमान्
himā́n
Instrumental हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
Dative हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Ablative हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Genitive हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
Locative हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
Notes
  • ¹Vedic

නාම පදය[සංස්කරණය]

हिम (himáනපුංසක ලිංග

  1. frost, hoarfrost, snow (rarely "ice")
  2. sandalwood (of cooling properties)

වරනැඟීම[සංස්කරණය]

Neuter a-stem declension of हिम (himá)
Singular Dual Plural
Nominative हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
Vocative हिम
híma
हिमे
híme
हिमानि / हिमा¹
hímāni / hímā¹
Accusative हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
Instrumental हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
Dative हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Ablative हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Genitive हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
Locative हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
Notes
  • ¹Vedic

ව්‍යුත්පන්න යෙදුම්[සංස්කරණය]

Borrowed terms[සංස්කරණය]

  • හින්දි: हिम (him)
  • කන්නඩ: ಹಿಮ (hima)
  • Santali: ᱦᱤᱢ (him)
  • දෙමළ: இமம் (imam)
  • තෙලිඟු: హిమము (himamu)
  • තායි: หิมะ

Descendants[සංස්කරණය]

  • Dardic:
    • Gawar-Bati: ہم (hīm)
    • Indus Kohistani: [script needed] (hī̃)
    • Grangali: [script needed] (im)
    • Kalami: ہم (him)
    • කාෂ්මීරි: [script needed] (himun, to snow)
    • Khowar: ہم (him)
    • Northeast Pashayi: ہم (hīm)
    • Northwest Pashayi: ہم (hīm)
    • Southeast Pashayi: ہم (hīm)
    • Southwest Pashayi: ہم (hīm)
    • Savi: [script needed] (hina)
    • Shina: ہم (him)
    • Shumashti: [script needed] (īm)
    • Torwali: ہم (him)
    • Wotapuri-Katarqalai: [script needed] (īm)
  • Helu Prakrit:
  • Khasa Prakrit:
  • Maharastri Prakrit: 𑀳𑀺𑀫 (hima)
  • පාලි: hima
  • Paisaci Prakrit:
  • Sauraseni Prakrit: 𑀳𑀺𑀫 (hima)

නාම විශේෂණ පදය[සංස්කරණය]

हिम (himá)

  1. cold, cool

වරනැඟීම[සංස්කරණය]

Masculine a-stem declension of हिम (himá)
Singular Dual Plural
Nominative हिमः
himáḥ
हिमौ
himaú
हिमाः / हिमासः¹
himā́ḥ / himā́saḥ¹
Vocative हिम
híma
हिमौ
hímau
हिमाः / हिमासः¹
hímāḥ / hímāsaḥ¹
Accusative हिमम्
himám
हिमौ
himaú
हिमान्
himā́n
Instrumental हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
Dative हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Ablative हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Genitive हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
Locative हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हिमा (himā́)
Singular Dual Plural
Nominative हिमा
himā́
हिमे
himé
हिमाः
himā́ḥ
Vocative हिमे
híme
हिमे
híme
हिमाः
hímāḥ
Accusative हिमाम्
himā́m
हिमे
himé
हिमाः
himā́ḥ
Instrumental हिमया / हिमा¹
himáyā / himā́¹
हिमाभ्याम्
himā́bhyām
हिमाभिः
himā́bhiḥ
Dative हिमायै
himā́yai
हिमाभ्याम्
himā́bhyām
हिमाभ्यः
himā́bhyaḥ
Ablative हिमायाः
himā́yāḥ
हिमाभ्याम्
himā́bhyām
हिमाभ्यः
himā́bhyaḥ
Genitive हिमायाः
himā́yāḥ
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
Locative हिमायाम्
himā́yām
हिमयोः
himáyoḥ
हिमासु
himā́su
Notes
  • ¹Vedic
Neuter a-stem declension of हिम (himá)
Singular Dual Plural
Nominative हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
Vocative हिम
híma
हिमे
híme
हिमानि / हिमा¹
hímāni / hímā¹
Accusative हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
Instrumental हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
Dative हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Ablative हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
Genitive हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
Locative हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
Notes
  • ¹Vedic

ආශ්‍රිත යෙදුම්[සංස්කරණය]

මූලාශ්‍ර[සංස්කරණය]

  • Turner, Ralph Lilley (1969–1985), “himá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
"https://si.wiktionary.org/w/index.php?title=हिम&oldid=165620" වෙතින් සම්ප්‍රවේශනය කෙරිණි