සැකිල්ල:sa-decl-adj-mfn

Wiktionary වෙතින්

{{sa-decl-adj-mfn|víkaṭa|víkaṭā|víkaṭa}} gives:

Masculine a-stem declension of विकट (víkaṭa)
Singular Dual Plural
Nominative विकटः
víkaṭaḥ
विकटौ
víkaṭau
विकटाः / विकटासः¹
víkaṭāḥ / víkaṭāsaḥ¹
Vocative विकट
víkaṭa
विकटौ
víkaṭau
विकटाः / विकटासः¹
víkaṭāḥ / víkaṭāsaḥ¹
Accusative विकटम्
víkaṭam
विकटौ
víkaṭau
विकटान्
víkaṭān
Instrumental विकटेन
víkaṭena
विकटाभ्याम्
víkaṭābhyām
विकटैः / विकटेभिः¹
víkaṭaiḥ / víkaṭebhiḥ¹
Dative विकटाय
víkaṭāya
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Ablative विकटात्
víkaṭāt
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Genitive विकटस्य
víkaṭasya
विकटयोः
víkaṭayoḥ
विकटानाम्
víkaṭānām
Locative विकटे
víkaṭe
विकटयोः
víkaṭayoḥ
विकटेषु
víkaṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विकटा (víkaṭā)
Singular Dual Plural
Nominative विकटा
víkaṭā
विकटे
víkaṭe
विकटाः
víkaṭāḥ
Vocative विकटे
víkaṭe
विकटे
víkaṭe
विकटाः
víkaṭāḥ
Accusative विकटाम्
víkaṭām
विकटे
víkaṭe
विकटाः
víkaṭāḥ
Instrumental विकटया / विकटा¹
víkaṭayā / víkaṭā¹
विकटाभ्याम्
víkaṭābhyām
विकटाभिः
víkaṭābhiḥ
Dative विकटायै
víkaṭāyai
विकटाभ्याम्
víkaṭābhyām
विकटाभ्यः
víkaṭābhyaḥ
Ablative विकटायाः
víkaṭāyāḥ
विकटाभ्याम्
víkaṭābhyām
विकटाभ्यः
víkaṭābhyaḥ
Genitive विकटायाः
víkaṭāyāḥ
विकटयोः
víkaṭayoḥ
विकटानाम्
víkaṭānām
Locative विकटायाम्
víkaṭāyām
विकटयोः
víkaṭayoḥ
विकटासु
víkaṭāsu
Notes
  • ¹Vedic
Neuter a-stem declension of विकट (víkaṭa)
Singular Dual Plural
Nominative विकटम्
víkaṭam
विकटे
víkaṭe
विकटानि / विकटा¹
víkaṭāni / víkaṭā¹
Vocative विकट
víkaṭa
विकटे
víkaṭe
विकटानि / विकटा¹
víkaṭāni / víkaṭā¹
Accusative विकटम्
víkaṭam
विकटे
víkaṭe
विकटानि / विकटा¹
víkaṭāni / víkaṭā¹
Instrumental विकटेन
víkaṭena
विकटाभ्याम्
víkaṭābhyām
विकटैः / विकटेभिः¹
víkaṭaiḥ / víkaṭebhiḥ¹
Dative विकटाय
víkaṭāya
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Ablative विकटात्
víkaṭāt
विकटाभ्याम्
víkaṭābhyām
विकटेभ्यः
víkaṭebhyaḥ
Genitive विकटस्य
víkaṭasya
विकटयोः
víkaṭayoḥ
विकटानाम्
víkaṭānām
Locative विकटे
víkaṭe
विकटयोः
víkaṭayoḥ
विकटेषु
víkaṭeṣu
Notes
  • ¹Vedic

The third parameter for the neuter lemma form is optional and does not need to be used unless that neuter lemma form is different from the masculine lemma form and the pagename.


"https://si.wiktionary.org/w/index.php?title=සැකිල්ල:sa-decl-adj-mfn&oldid=41908" වෙතින් සම්ප්‍රවේශනය කෙරිණි